वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: निध्रुविः काश्यपः छन्द: गायत्री स्वर: षड्जः काण्ड:

प꣡व꣢मानास आ꣣श꣡वः꣢ शु꣣भ्रा꣡ अ꣢सृग्र꣣मि꣡न्द꣢वः । घ्न꣢न्तो꣣ वि꣢श्वा꣣ अ꣢प꣣ द्वि꣡षः꣢ ॥१७०१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पवमानास आशवः शुभ्रा असृग्रमिन्दवः । घ्नन्तो विश्वा अप द्विषः ॥१७०१॥

मन्त्र उच्चारण
पद पाठ

प꣡व꣢꣯मानासः । आ꣣श꣡वः꣢ । शु꣣भ्राः꣢ । अ꣣सृग्रम् । इ꣡न्द꣢꣯वः । घ्न꣡न्तः꣢꣯ । वि꣡श्वाः꣢꣯ । अ꣡प꣢꣯ । द्वि꣡षः꣢꣯ ॥१७०१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1701 | (कौथोम) 8 » 2 » 16 » 3 | (रानायाणीय) 18 » 4 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में ब्रह्मानन्द-रसों का वर्णन है।

पदार्थान्वयभाषाः -

(पवमानासः) पवित्र करनेवाले, (आशवः) वेगगामी, (शुभ्राः) निर्मल (इन्दवः) सराबोर करनेवाले ब्रह्मानन्द-रस (विश्वाः) सब (द्विषः) द्वेष-वृत्तियों को (अप घ्नन्तः) विनष्ट करते हुए (असृग्रम्) अन्तरात्मा में बह रहे हैं ॥३॥

भावार्थभाषाः -

जब परमात्मा की उपासना से ब्रह्मानन्द-रस स्तोता के अन्तरात्मा में आते हैं, तब सब द्वेष-वृत्तियाँ स्वयं समाप्त हो जाती हैं और विश्व-मैत्री की भावना जाग जाती है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ ब्रह्मानन्दरसान् वर्णयति।

पदार्थान्वयभाषाः -

(पवमानासः) पवित्रतासम्पादकाः, (आशवः) त्वरिताः, (शुभ्राः) निर्मलाः (इन्दवः) क्लेदकाः ब्रह्मानन्दरसाः (विश्वाः) सर्वाः (द्विषः) द्वेषवृत्तीः (अपघ्नन्तः) हिंसन्तः (असृग्रम्) अन्तरात्मं सृज्यन्ते ॥३॥

भावार्थभाषाः -

यदा परमात्मोपासनया ब्रह्मानन्दरसाः स्तोतुरात्मनि समागच्छन्ति तदा सर्वा द्वेषवृत्तयः स्वयमेव समाप्यन्ते विश्वमैत्रीभावना च जागर्ति ॥३॥